पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आमरूम्मीये श्रौतसूत्रे । दोहनस्यमपि पयो ऽग्निाचम्यायामानीय तामधिश्रयति इति पञ्चमी कण्डिका रेतो वा अग्निहोत्रम् | न सुटतं कुर्याद्रतः कूल- येतो ऽमृतमन्तरेवैष स्यात् । १ । सुटतं चेत्कुर्याद्रतः कूलयेत् दत् । नो अद्भुतं च भवति । यथा- नारा मध्य इव पटताइटतयोर्भवति तथैव खात् || समुदन्तं ऋ॒ातव्यम् । २ । अन्तेषु समुद्गतः फेनो यस्य न मध्ये तत्समुदन्तम् । तामात्रेण त हातव्यमित्यर्थः ॥ उदन्तीकृत्य प्रतिषिच्यम् । ३ यदोदन्तं भवति तदा प्रतिषित्र्यं प्रतिषेयम्। उपरिटादव्विन्दुचेष: प्रतिषेकः प्रकारचानन्तरमेव कच्यते || अप्रतिषेक्यं स्यात्तेजस्कामस्य ब्रह्मवर्चसकामस्य पा- मानं तुस्तूर्षमाणस्याथो सर्वेभ्यः कामेभ्यो ऽथो यः काम- येत वीरो म आजायेतेति । ४ । पामान तुस्वर्षमाणस्येत्युकारो बालकं तितौर्षमाणस्येत्यर्थः । पामा जिघांसत इति यावत् । वौरः पुत्रः। यस्यैव कामानुसारादनित्यं रोमं बच्यति। पथमि तु निव्यः प्रतिषेकः ॥ अम्बरधिश्रितं वा । ५१