पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपसी उदन्तीकृत्य प्रतिषेकामधिश्रितमाच येत्यर्थः ॥ अदन वा चक्षुषावेश इति तृणेन ज्वलतावेक्षते व्रणेनापग्रहीतेन हविरभिद्योतयन्नवेचते | अभिद्योतयति अभ्येना- स्थतोति श्रुतेः । णानः प्रतिसगावचनादुत्सर्गः ॥ दोहनसंथालनं सुव आनीय हरस्ते मा विनैषमिति तेन प्रतिषिञ्चत्वां वा लोकेन | ७ | दोहनं तात्यते चेन तदुदकं केवलं वोदकलेश सुवेणाक्षिपति !! उद्भव स्थोदहं प्रजया प्र पशुभिर्भूयास हरस्ते मा विगादुद्यन्सुवर्गो लोकस्त्रिषु लोकेषु रोचयेति पुनरेवावे- श्यान्तरितं रक्षो ऽन्तरिता अरातयो ऽपहता व्यद्धिपहनं पाप कमीपडतं पापस्य पापकृतः पाप कर्म यो नः पापं कर्म चिकीर्षति प्रत्यगेनम्मुच्छेति चिः पर्यन्ति कृत्वा धर्मों ऽसि रायस्पोषवनिरिहार्ज हहेति वर्त्म कुर्वन्मागुंडा- सयत्युदक प्रागुदग्वा | ८ युनरेवेति पूर्ववत्तणेन ज्यलतेत्यर्थः । वर्त्म कुर्वन् कर्षम् ॥ न वर्त्म करोतीत्येके |८| उद्गृह्योहास्यत इत्यर्थः ॥ इह प्र॒जां पशून्दुहेति चिर्भूमौ प्रतिष्ठाप्य सुभूतकृत