पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चायतम्यीये श्रौतसूत्रे ऋतं त्या सत्येन परिविवामीति सायं परिषिञ्चति । सत्यं त्वर्तेन परिषिश्चामीति प्रातः। आइननीयमये ऽथ गार्हपत्यमथ दक्षिणाभिमपि वा गार्हपत्यमाहवनीय दक्षिणमि यथा वाहिताः । ४ । सध्यावसव्ययोन परिषेषनं चयाणामनुक्रमणात् ॥ यक्षस्य संततिरसि यज्ञस्य त्वा संततिमनुसंतनामीति गाईपत्याक्रम्य संततामुदकधारा स्रावयत्याहवनी- समस्यादियोगो धारावात् ॥ सृष्टिरसि ब्रह्म यच्छेत्युपवेषमादाय भूतकृत स्थापोढ अन्यं भयमपोढाः सेना अभीत्वरीरिति गार्हपत्यादु- दोचो जरात्रिरूह्य व्यन्तान्गार्हपत्येन कृत्वा सगरा स्थेत्यभिमन्त्य जपत्यमय आदित्यं गृह्णाम्य राचिमिति सायम् । आदित्यायानिं उलामि राव्या अहरिति प्रातः । ६। • यन्तान् गाईपत्य खातादिगता वहिरायतनाइतानित्यर्थः ॥ इडायाः पदं घृतवचराचरं जातवेदो हविरिदं जुष- स्व। ये ग्राम्याः पशवे। विश्वरूपा विरूपास्तेषां सप्ताना मिह रन्तिरस्तु। रायस्पोषाय सुप्रजास्वाय सुवीया- येति तेवग्निाचमश्रियति । ७ ।