पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपत्तस्बीये श्रौतसूत्रे सन मन्येत सर्वेधतेषु कालेषु होतव्यमापदि हुस-- मित्येव प्रतीयादिति विज्ञायते । ११ । or ऽयं प्रतिपत्ता नैवं मन्येत सर्वे खाद्ययामेषु कालेषु तमपि हुतं भवतीत्येतावदेव प्रतीयारित्यर्थः ॥ यो होमकालः सेो ऽङ्गानाम् । १२ । होमकाला इति । कि सर्वेष्वणुकेषु कालभेदेषु यतमस्मिन्प्रधानं चिकीर्णति तमस्मिन्नेवाङ्गा- न्यपि कर्तव्यानि न तु कालान्तरे। विदरणतु वचनात्मागुदास्तम- कियते ॥ या इति चतुर्थी कण्डिका । इति मयमः पटकः ॥ • पत्नीवदस्यामि हाच भवति । १ । अग्निहोत्रं पत्नौवसनिधितपकं भवति । उत्तर मिद्धे पनौं- ववचनमादरार्थम् । अस्येति वचनाचनमानसेव कर्मण स्वान पन्या इति स्थापित भवति तच दर्शितवाक् ॥ स्व [चायतने पत्युपविशति । २ । उकमायतनं पत्न्याः दर्शपूर्णमासवोर्दचिएत बंदच्युपत। पञ्चा- हाय प्रान्युपविशति are पत्यास इत्यनुवादात् ॥ अपरेशाहवनीयं दक्षिणा मित्र म्योपविश्व यजमानो विद्युदसि विश्व में पाशातत्यमुपैति मयि श्रद्धे- त्वप आचामति । ३१ ● श्राचामति भक्षयति ॥