पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयतावीये श्रौतसूत्रे | मा चैते stu seो होमकाला: संधिमा सह विकल्पते । मत्तत्रं दृष्ट्वा प्रथमनचनदर्शने । प्रदोषे प्रथमयामे | निशार्या द्वितीयचामे ॥ उघस्युपोदय समयाविषित उदिते वा प्रातः । प्रांतरच्येते समंधिकाञ्चत्वारो होमकालाः | उबसि माच्चों जातप्रका- शायाम् । उपेोदयं उद्यात्पूर्वस्मिन्समये पूर्वतः प्रातःसंधिस्तत्रेयुक्त भवति । समयाविषित ईषदाविर्भण्डले सूर्ये । तत्र प्रदोषान्तो होम- काल: मंगवान्तः प्रातरित्यायलायन: ॥ श्रापदि कालान्तरायणम प्यनुग्राहक ब्राह्मणं दर्शयति ॥ यदुदिते जुहेात्यग्निष्टोमं तेनावरुन्डे यन्मध्यदिने जुहेात्युक्थ्यं तेनावरुन्डे यदपरा जुहोति षोडशिनं तेनावरुन्डे यत्पूर्वराचे जुहेाति प्रथमं तेन राचिपय - यमाप्नोति यन्मध्यरात्रे जुहोति मध्यमं तेन राचिपी- यमाप्नोति यदपरराजे जुहोति जघन्यं तेन राचिपर्यी- यमाप्नोति । १० । उदिते पूर्वह इत्यर्थः । राजिपर्यायैः कवधिकारादतिराजो लक्ष्यते । तदयमर्थः । एतेषु कालेषु जुहूदे तैयज्ञविशेषैरिश्वान वतीति । एवं स सर्वम मी रात्रिश्च होमकान इत्युकं भवति । तथा च भारद्वाज, श्रा साथमाइतिकालात्प्रातराजतिकाला नातीयादा प्रातराजतिका- लात्सायमाञ्जतिकाल इति । न चैकालः सबैषां तुलवि कल्पता अमितव्येत्याड़ ||