पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आलम्बी निये दोहनको यथोपलभ योयः स्तनो हस्तात दोधिनतु पूर्वीपरादिमियम इत्यर्थः ॥ पूर्ववदुपसृष्टां दुष्यमानां धाराघेोषं च यजमानो अनुमन्यते । ४ । पूर्ववत् मानाव्यवत् ॥ अस्तमिते दाग्धि । ५ अत्र दोहनस्यास्तमयात्परत्वनियमात्तत्पूर्वभाविनः समन्धमादः माग- लमयादनुमतिः सूचिता भवति ॥ अम्मरक्तमिते होतव्यम् । ६ । अमः सद्यः । अस्तमितमाचे दोहनादि प्रतिपथ होमः कार्य इत्यर्थः । एतदेव स्तौति ॥ - समुद्रो वा एष यदहाराचस्तस्यैते गांधे तीर्थे यत्संधी तस्मात्सधौ हातव्यमिति शैखालित्राणं भवति ॥ ७॥ ३ नाम सायंप्रातः सूर्यनत्रयोरन्सतरास्तमयादारभ्यान्यतरोदया-- aftereो । यथा संध्योपासनकार्ड freear itahain air- तिव्या ज्योतियो दर्शनादिति । तौ समुद्रकल्पस्था होरात्रस्य गांधे तोर्ये तात्तचैव होतव्यम् | यथा गाध एव स्थितो न विपद्यते तयानयोरेव कालोतं प्रतितिं भवति नान्यत्रेति भावः। संधी "इति दिवचनात्प्रातःसंधिरपि स्तुतो भवति ॥ नष्क्षवं दृष्ट्वा प्रदेोषे निशायां वा सायम् ||