पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

WATERMINAR बापस्तम्बीये श्रौतसूत्रे यावज्जौवंपाचधारणवचनानवे इति प्रथमप्रयोगविषयमिति केचित् । यावर्कर, यावानंश उपरिधाराभिरभिरञ्जितः बुलालैः श्रा तावतो, शादित्यर्थः ॥

इति षष्ठी कण्डिका

इति द्वितीयः पटलः

॥1.7॥

अमावास्यायां यदहश्चन्द्रमसं न पश्यन्ति तदहः पिण्डपितृयज्ञंकुरुते १

पिण्डैथुनः पिलां यज्ञः पिण्डपित्वज्ञः स च कर्मान्तरं न तु दर्शशेषः यथा वध्यति पित्यज्ञः खकालविधानादनझं स्वादिति। तन्मध्योपदेशस्तु- पक्षे तत्कालमध्धपातात् । तं च यदहश्चन्द्रमसन अभ्यन्ति पञ्चदश्यां प्रतिपदि वा नदहः कुरुते । बदहस्तयोः मंधि- स्तदद्दरित्यर्थः ॥ तथा दृश्यमाने बमोप्य वोझते वजत, इति सव्याषाढ़ः ॥

अपराह्णेऽधिवृक्षसूर्ये वा पिण्डपितृयज्ञेन चरन्ति २

नवधाकृतिस्थाङ्गः सप्तम भागो : उपराहः तथा देवस्य सवितुः प्रातरित्यनुवाके विवेचनात् । पृथिवी मुत्वा वृक्षाणानुपर्येव यास- काले सूर्यनमयो निविशन्ते को अधिसूर्यः कालः। परन्तौति बहुवचनं यत्यपेचया ॥ तच यदीपवनथ्ये ऽहनि चिन्ति तदावा- हित वामो प्रयोगः। अन्यथा दक्षिणानि योनित उत्पादयत नाइयनीय अर्थाभावात् । न च विद्युदसौत्यपामुपस्थीनं दर्वि-