पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१. ६.१३.] आपस्तम्बीये श्रौतसूचे। भगोमयाभिरभिः ॥ बहुवचनमध्वादीनामन्यतमप्राण्यर्थम् ! कुतः । एकेन कृते समूहने ऽन्येन युनःकरणायोगात् । यधा परिस्तृणोत प्रतं कृणुतामोन्प्रज्वलयन्तीत्यादौ परिस्तरणादेः ।।

अलंकुर्वाते यजमानः पत्नी च १२

एवमग्नौनलंकृत्य स्वयमप्यलंकृती भवत इत्यर्थः । अन्ये लयमयन्यल- कारविधिरिति मन्यन्ते । तदयुक्त विचितस्य विधानायोगात् ततेो न्यस्यान्यलंकारस्थाभावाच यथा वक्ष्यति परिसमूहनेनागौनलं कुर्व- तीति । तथा कर्जभिप्रायाादात्मनेपदादयवगच्छामः कर्टसंस्कारी ऽयं नान्यसंस्कार इति । चान्मतं अभिसंस्कारवे ऽष्यदृष्टद्वाराकरणा- नुग्राहकत्वेन कर्बभिप्रायत्वोपपत्तेः उपपन्नमेवात्मनेपदमिति । तदान्द तथाविधेष्वपि परंगोचरेषु द्रव्यसंस्कारेषु परस्मैपददर्शनादातागोचरेषु विपर्ययदर्शनाच यथानौनलकुर्वन्ति पुरोडाशागलंकुरु द्वार प्रत्यल- कुर्वीत सर्वान्याहानभित्ति व्रतयित्वा नाभिदेशमभिष्टशति यथा- लिङ्गमङ्गानि संस्मृति पुनात्येवाग्निं पुनौत अात्मानं बाभ्यामि-- त्यादि ॥ व्यकोक्तं चैतद्धारदाजेन यथा परिसमूहन्यन्यगाराणि उपलिम्पन्यायतनानि यावच्छकर सांजाय्यकुरुन्यौ गोमयेनालिने भवतः अलंकुवाते यजमानः पत्नी चेति । बौधायनशाह रसाया- दाञ्जौतान्यौतेति तथोपवमथ्ये ऽहनीत्यधिकृत्य स्तं पैठौनमिना अलंकृतो ऽभ्यतो गन्धपुष्पाणि सेवेतेति ॥

नवे सांनाय्यकुम्भ्यौ यावच्छर्करं गोमयेनालिप्ते भवतः १३