पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बी ये मौतसूत्रे ११. ६.११. लिङ्गादादाने मन्त्रः । वणी निधान । स च पर्णशकलाभिधायौं तल्लिङ्गालात बतौयस्यामिता दिवि सोम प्रामौदिति च पर्णर्थवाद- सालिङ्ग्यात् पर्णवतः पवित्रं पर्णवलासुत पन्धतेति तद्विषयमन्त्रा:- न्तरलिङ्गाच्च । तेन शमीशकले निवर्तते । तथा चोत्तरसूत्रे स्पष्टं भविष्यति ॥

त्रिवृद्दर्भमयं पवित्रं कृत्वा वसूनां पवित्रमसीति शाखायां शिथिलमवसजति मूले मूलान्यग्रेऽग्राणि । न ग्रन्थिं करोति ९

प्रादेशमात्र पवित्र प्रादेशसंमित इति भलिङ्गात् । शाखाया मूले. दाणां मलान्यवसजति अग्रे ऽग्राणि । न तु तथा सह बनाति ॥

त्रिवृत्पलाशे दर्भ इयान्प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमं पयो हव्यं करोतु मे । इमौ प्राणापानौ यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरतां पवित्रे हव्यशोधन इति क्रियमाणे यजमानोऽनुमन्त्रयते १०

क्रियमाणे व्यतिषज्यमाणे शाखां च पवित्रं चोभे अप्यनुमन्वयत इत्यर्थः दूमौ प्राणापानाविति लिङ्गात् । पलाशग्लिङ्गत्वान्मन्त्रः शम्या निवर्तते न चाविशेषवचनादनिवृत्तियुका पलाशशब्देन शभ्यभिधाना- चुपपत्तेः प्रकताबूहप्रतिषेधान्छ । तथा च न्याचं प्रदर्शयिष्यति तूष्णीं धक्सयमिति

समूहन्त्यग्न्यगारमुपलिम्पन्त्यायतनानि ११

समुचन्ति समजन्ति सर्वमन्यगारम् । अन्दायतनानि परितो लिम्पन्ति