पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कापस्तम्बीये श्रौतसूचे।

शुल्बात्प्रादेशे परिवास्य वेदपरिवासनानि निदधाति ६

शुरुवाइन्धनाल्बात् । परिवारय छित्त्वा । वेदपरिवासनानि वेदा- पाणि ॥

अन्तर्वेदि शाखायाः पलाशान्यसर्वाणि प्रशात्य मूलतः शाखां परिवास्योपवेषं करोत्युपवेषोऽसि यज्ञाय त्वां परिवेषमधारयन् । इन्द्राय हविः कृण्वन्तः शिवः शग्मो भवासि न इति ७

अन्तर्वदौति देशोपचारः वेदो बेदिरिति वध्यमाणपक्षाभिनाय वा प्रशात्य भङ्खा । भलतः परिवास्थ तदेव मूखमुपवेष करानि । अङ्गारप्रेषणार्थ काष्ठमुपदेष इति समाख्यायते स च सांगाव्यामु- त्पन्नः प्रभुत्वात्युरोडाशस्याप्युपकरोति । यस्तु न संगथति तस्यान्यत उत्यायः उपवेषं प्रातःहपात्राणोति लिङ्गात् । तन्त्र पवेक्षवचन- मसंनयदर्थ संनयतः प्रातहपाचात्यनेनैव सिद्धत्वात् ॥ भार- दाजचाह चौद्यमाने कर्मणि द्रव्यमुत्पादयेत् यथा पौर्णमास्यामुपवेष इति । बौधायनस्त्राह पौर्णमास्यामुपवेषकरण इति कुर्यादिति बौधायनो न कुचर्यादिति शालौकिरिति ॥ मन्त्र विन्द्राय हविः कृण्वन्त इति परकृतिवादेनायवेषः स्वायते तस्मादविकारः।

तृतीयस्यै दिवो गायत्रिया सोम आभृतः । सोमपीथाय संनयितुं वकलमन्तरमादद इति परिवासनशकलमादाय प्रज्ञातं निदधाति ८