पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यापस्तम्बीये श्रौतसूत्र नैमित्तिकानां नित्यविकारत्वादुइ इति केचित् । तदाता वो कंचं मन्मयं चेति न्यायप्रदर्शनात् ॥ यज्ञायुरनुसंचरशब्दः पुमां स्त्रियेति कृतलिङ्गेकशेषः परिधिसमिधामभिधायकः तेनापसदादौ परिधात्रे अपि समित्संख्यावशेन यथार्थमूह्यः । उपबेधादेवसमबेताभिधायिन एकविंशतिविभागानन्तर्भूतन्येभार्थवादत्वात्मनानूहः ॥

कृष्णो ऽस्याखरेष्ठो देव पुरश्चर सघ्यासं त्वेति संनह्यति । पुरस्तात्प्रत्यञ्चं ग्रन्थिमुपगूहति पश्चात्प्राञ्चं वा । अनधो निदधाति २

व्याख्याताः॥

इध्मप्रवश्चनानि निदधाति ३

इच्छेदनप्रभवाः शकला मानवसनाजि.॥

त्वया वेदिं विविदुः पृथिवीं त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वांस्त्वया होता संतनोत्यर्धमासानिति दर्भाणां वेदं करोति ४

दभाणां दर्भः ॥

वत्सज्ञुं पशुकामस्य मूतकार्यमन्नाद्यकामस्य त्रिवृच्छिरसं ब्रह्मवर्चसकामस्य ५

वत्स वत्सजायाचतिः । मूनवत्कार्यो मूतकार्थः । भूतं धान्यावएनार्थ बापुननिवेशविशेषः । अन्नाचं भोज्यं भोजनशक्तिी । त्रिवृच्छि- सलिगुणशिरा । नित्याखेवाकृतिवमी कामा: आत्यन्तरस्थान- पदेशात् ।।