पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बोये श्रौतसूत्रे

द्वे आघारसमिधावनूयाजसमिदेकविंशीति ११

श्रथ । श्राधारार्थे समिब्दिते च भवतः । तथैकानूयाजाधी तस्थास्तु पारिशेय्यात्मवान्ते विनियोगाकर्विशत्ववादः । इतिकरण एकविंशतिविभागनिगमनार्थः । विभागोपयोगञ्चानन्तरसने दर्श- विष्यते ॥

समूलानामृते मूलानां वा दर्भाणां पूर्ववच्छुल्बं कृत्वोदगग्रं वितत्य १२

इति पञ्चमी कण्डिका।

यत्कृष्णो रूपं कृत्वा प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकविंशतिधा संभरामि सुसंभृता । त्रीन्परिधीं स्तिस्रः समिधो यज्ञायुरनुसंचरान् । उपवेषं मेक्षणं धृष्टिं संभरामि सुसंभृतेति शुल्ब इध्मं संभरति १

ममूलामूलवचनं समूलप्राप्यर्थम् । अन्यथा हि यत्समूलं तत्यिहणा- मिति श्रुतेरमूला एवं टोरन् । पूर्वदिति कृत्वा विनोत्तुभयत्रापि संबध्यते अविशेषात् । अत्र संभरणमन्त्रयोरेकविंशतिधा चौपरिधी- स्तिस्वः समिध इति दारुपरिधिसमित्संख्यावाचिनां शब्दानां विक... निधु दावादयनाधिकभावे वा परिधिसमिधामभावे वा तन्तसंख्या- वशेन यथायथं भक्त्यूहः । प्रकृतौ तु पञ्चदशकल्पादन्येषु मामिधेनो- कल्येषु प्रथमा मन्त्री निवर्तते लिङ्गविरोधादूहप्रतिषेधाच्च । कान्य-