पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्वीये श्रौतसूत्र त्रीपरिधौन्परिदधाति ऊः समिधावादधाति अनूयाजेभ्यः समि- धर्मतिशिनष्टोत्येकविंशत्या विभाग उनः। तमिदानी विवयंस्तत्र पञ्चदश मामिधेन्यो दर्शपूर्णमासयोरित्यादिना विभागसिद्धिमुपजी- व्यावशिष्टस्य पटकस्य विभागं दर्शयति ।।

त्रयः परिधयः ।।

नेषु यः परिधानार्थाः परिधय इति समाख्यानात् ।।

पलाशकार्ष्मर्यखदिरोदुम्बरबिल्वरोहीतकविकङ्कतानां ये वा यज्ञिया वृक्षाः ८

ते च एलाशादौनामव्ययम्भूता सायाः तदभावे ऽन्यस्यापि यज्ञियस्य वृक्षस्थः । तत्र पलाशखदिरयोः पुनरुपादानं तौ परिध्यर्थे ऽपि यथा स्थातां नेतबाध्येयाताभिति। रोहौतका वटावान्तरजातिः ॥

आर्द्राः शुष्का वा सत्वक्काः ९

प्राः परिषयो भवन्ति रुष्का अपीव्यन्ते न चेलितत्वचो भव- न्तीत्यर्थः । अथवा भस्वासौन्धनार्थत्वात् अनिन्धनार्थत्वात्यरिधी- नामानुज्ञानार्थमुभयवचनम् ॥

स्तविष्ठो मध्यमोऽणीयान्द्राघीयान्दक्षिणार्ध्योऽणिष्ठो ह्रसिष्ठ उत्तरार्ध्यः १०

अर्धशको उचापि स्थानवाची। दक्षिणाधैभवो दक्षिणार्थः स मध्यमा- दातरो दीर्घतरा। तथा सर्वते ऽणुतमा इस्वतमश्चोत्तरायः ॥ आयामललक्षणः सर्वेषाम् । तत्र प्रादेशमात्राणौभकाष्ठानि वाहु- साचा: पविधये दूति तच्चान्तरकाराः ।। invisbank