पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ये । पुरस्तादलकाराः सायमुपरिष्टादलंकाराः प्रातः । २। अमय इति शेषः । तत्र यदायुपरिष्टाद्धोमादलंकारस्तदाघुपतिन- सन्धिनादनन्तरभिय्यते पूर्वलंकारे तथादर्शनात् । स चोभयत्र पाणिना कार्य समिद्धमनिं पाणिना परिसमूहेन समूहन्येति वचनात् ॥ शतदा विपरीतम्। उभयतोऽलंकाराः सायं तथा प्रातरित्येकै । ३ । अङ्गे गृहपते शुन्धस्खेति गार्हपत्यममे बहे गुन्धस्वति दक्षिणाभिमसे सम्राट् शुन्धस्वेत्याहवनीयममे सभ्य शुन्धम्वेति सभ्यमने परिषद्य शुन्धस्खेत्यावसथ्यम् | ४ | अकुर्वन्तौति संबन्धः ॥ उद्गमैः प्रागमैश्च दस्त गोवीन्परितृणात्यनिममी व्याख्यातः माक्| अग्निमित्याहवनीयो ग्टह्यते हामार्थत्वात् । परिस्त- रणटणानि दूदवः || खादिरः स्रुवो वैकङ्कत्यग्निहोमहवणी बाहुमात्थर मित्री वा । है । अन्य एवाग्निहोत्रस्तुवः पुनर्विधानात्। सयाग्निहोत्रं क्रियते सा सुगग्नि- होचवणौ। तौ च दार्शपौर्णमासिकाभ्यां सुरुवाभ्यां व्याख्यात B