पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे .प्रसृताहतिरार्यकृताभिहेकालचक्रवती भवति । ७ । प्रसृताकृतिरसंकुचितक्षिला । श्रार्थकता आणिः कृता । ऊर्ध्व- कपाला अतिर्यग्वृत्तकपाला । अचक्रवती वर्तनं वर्तः न चक्रे बर्तन यथाः सा तथोका न चक्रमणेन निर्मितेत्यर्थः ॥ दक्षिणेन विहारमझिहोची डिति तां यजमानो ऽभिमन्त्रयत इडासि व्रतष्टदहं नाजुभयोर्ब्रतं वरिष्यामि सुरोहिण्यहं नावुभयेाव्रत चरिष्यासोड रहि मदि अयस्खेर रह्यदित रहि गौरेहि श्रद्ध एहि सत्येन त्वाह- यामीति अग्निहोत्राथी धेनुरग्निहोचौं ॥ अथ वेदिदेशमभिटशतीयमसि तस्यास्ते ऽग्निर्वत्सः सा में स्वर्ग च लोकममृतं च धुति।। पूपासीति दक्षिणतो बत्तमुपसृज्य प्राचीमाय दोग्ध्युदीचीं प्राचीमुदीचीं वा । १० । दक्षिणतो गोममुपसृज्य यथा प्राची भवति तथा पर्य बोरिव ॥ न शूद्रो दुश्चात् । ११/ किमर्थमिति चेत् ॥