पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपतम्बीये श्रौतसूत्रे | ३२१ प्रणयनकल्पयो विप्रतिषेधादिकल्यः । तथा च कात्यायनः तस्मिन्सा- प्रातमक इति । भारद्वाजश्चाद अपि वा सामुद्भुत क्यादा प्रातरमिन्हाचादिति । तथा नक्तं वा धारयेयुरिति !! नित्यो गतश्रियो प्रियते । १२ । गतश्रीव्याख्यातलयो वै गतंत्रिय युकमित्यत्र । तस्याधानादारभ्यं frait fred | arte eta fafafaपरिणामेन संबन्धः || सत्यापाढभारद्वाजौ वाहतुः नित्यं गतथियो धार्यत आयुष्काम येति । श्राश्वलायनमतान्नु गतत्रिय: सर्वे ऽपि नित्या यथाह श्राधानाद्वादशराजमजला अत्यन्तं तु गतश्रिय इति । बौधायनम तागत थियो ऽपि पचे नित्याः सर्वे यथाद आधानप्रभृत्येवेते जिलाः स्युरिति गालीकिरिति ॥ नित्यं गार्हपत्यम् | १३ | गतयोगतश्रीश्च सर्व एव नित्यं गार्हपत्यं धारयन्तीत्यर्थः पुनर्नित्य- यहगात् || तथान्याहार्यप्रचनं यदि मथित्वा हितो भवति । १४/ आधानकाले यदि दक्षिणाभिर्मथिलाहितः तमपि सर्वे नित्यमेव धारयेयुः । सत्याषाढमतावादायी पि नित्यः || यद्याहार्यो ऽहरहरेन दक्षिणत आहरन्ति । १५ । यदि तदानीमाहार्यशदा योनित आहरन्ति । बहुवचनम विवचितम् । अहरहः कालेकाल इत्यर्थः यथाइरहर्यजमानः स्वयमनिहाचं शुरू-