पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीये • तथानिमुखार्थिविधातव्यो यचे अथोपरि दत्तामाहुतिभिधो व्यमेवात यवद्ध्यात् || नान्तराशी संचरति ।। अभी इft गाईsarsattaौं उहोते प्राधान्यात् तथोत्तरसूत्रे व्यशत्वाच ।। यदि पूर्वे॒ ऽनुगतः संचर्थम् । ८ । पूर्वजन्धियमाणे उपनाम्न्यनुगतावसंचरणार्थं वचनं अन्यथा तदर्थ- क्यात् । अथावार्थवादं दर्शयति ॥ पश्चाधि स तर्हि गतः । ८ । aft afकाले सो मिः पञ्चाहाईपो स्वयोनौ हितः । ते मंचर्यमिति ॥ काम हुते संचर्यमित्येके । १० । अजन्तविषये माङ्गाङ्कोमादुत्तरकालमन्तराग्योरयं संचरणविकल्पः । प्रायनकल्ये ऽपि प्रधान होमादुत्तरकालमिति केचित् ॥ मतमाहवनीय धारयति । ११ । पूर्व बाइanter यातीमयोः पृथक्प्रणयननुमं यथाधिकृत विर्य इति तथोदडसुख प्रत्यङ्मुख वा मार्च प्राङ्मुखः प्रातरिति च । इदानौ तु सायमुपत्राम्य प्रातरपवर्गिणो हामदयस्यै- ककमाभिप्रायेणेकमेव प्रणयनमुच्यते यथोक्त बौधायनेन अयैतदनि- शेष मायमुयक्रम मातरपवर्गमाचायी जयत इति ॥ इथेोग्नवाः