पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ओम् ॥ अथान्याधयानन्तरमविदोत्रं व्याचिख्यासुरधिकार दर्शयति ।। अग्निहोत्रं व्याख्यास्यामः | १ अग्निहोत्रमन्दः कर्मनामधेयं श्रौनमन्निनिति होमे ऽग्निदेवतास- बन्धात् यथोक ब्राह्मणे स एतडागधेयसम्धजावत यदग्निहोत्र तस्मा- दमिहोत्रमुच्यत इति । कचिद्र्व्यवचना अपि धयाधित्रित्याशियो यस्याग्निहोत्रं दुचमानमित्यादौ । अधिवक्षसूर्य आविःवर्ये वा दृष्टिसि ब्रह्म यच्छेत् पवेषमादाय गार्हपत्यमभिमन्वयते सुगार्हपत्य इति । २ । भावनुगतौ यस्य वानिभिरनौनित्यादिवसमुच्चयार्थे वाशब्दः पेशव रश्मिाचा! अमेरस्थिता रायो अधिक सेव निविथन्ले यसिन्के गले से सूर्य तथा प्राच्या दिशि रस्मय आविर्भूना अस्मिन्स आशियः। एतमर्थमभिप्रेत्यो- प्रमुच्यत्सु रम्सिनु दाहोजेति ॥ तिवः इत्यपि सार्थविहरण- कालनिकल न्यन्ते। तद्युत प्रात विहरणकाल वक्तव्य- वादनेन च तदवगमादतो ऽन्यस्य चावचनात् कालसानियतकालत्वमा मात न वालिति वाचे उद्घातिकमे प्रायश्चित्तवचनात् अत एव तर्हि प्रायश्चित्तवचनात्काल विशेषो