पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

R...S.१४.] तीये ६१२५ यथोकासिगदावनौयस्थ गार्हपत्यानुप्रवेशसिद्धिस्तथान्यपर- खात्। अस्तु वानुप्रवेश: तथाप्यनुप्रविष्टा इयमानुमानिकी ि त्यस्थाविवाशितद्भेदव्यवहारभाजनं भवितुमर्हति प्रत्यचाग्निगोचरत्वा- सर्वाग्रिव्यवहाराणां यथान्तरानी तिष्ठन् यदि गार्हपत्याहवनीयावि- त्यादि । किं चानुगमनव्यवहारो ऽपि प्रत्यचाग्निनाशगोचर एव दृष्टः यथा यदि पूर्वेर अनुमतः यदि गार्हपत्य आहवनीयो बानुगच्छेदि- त्यादि। तथा परोक्षव्यतिरेकञ्च दृष्टः बदरण्योः समारूढो नश्येदिति । किं चैवं परोक्षस्याप्यनेरनुगमनमिच्छतः सर्वचाविहृतावस्थायां गाईप- गुतावास्नीयानुगतिप्रायश्चित्तमपि प्रसञ्चैत । तथोभयसंसगी- कंसर्गप्रायश्चित्ताद्यपि मसञ्जवितव्यम् । तस्मासिद्धं न केवलगार्हपत्या- नुगमनमुभयानुगमनमिति म सोभावनुगतावित्युभयाभावमाचलच येति युक्त मुख्यार्थमंभषे सक्षणाश्रयणस्यायुक्रत्वात्। तस्माधिमणी- अवविनाविषयों ऽयं विधिरित्येव सांप्रतम् । एवं चाविहृतावस्थायां केवलगाईपत्यानुगमने मतोरप्युदयास्तमयचोरनुगतिप्रायश्चित्तममुहूर- मायश्चितं च कृत्वाति होचोमः कार्य इति सिद्धं भवति ॥ पुनराधेयमित्याश्मरथ्यो ऽग्न्याधेयमित्या लेखन आले- आलेखनमतप्रदर्शनेनैव विकल्पसिद्धा वारसरथमतप्रदर्शनेन खमतसं- बादः स्याप्यते । पुनराधेयं प्रत्यादरविशेषार्थमिति वेदितव्यम् ॥ sadatefant afण्डका । इति श्री भइरुद्रदत्तमणौतायामापस्तम्बद्धवृत्तौ सचदीपिकाया- इति पञ्चमः ममः ॥ अष्टमः पटलः ।