पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बापतीये श्रौत खयोनौ विद्यमाने अत्यन्तोत्सादायोगात् ॥ अथासमारूढावरणी- नाशे को विधिः। किमत्र प्रष्टव्यम् । यदा प्रियमाणे ऽग्रिनुगतो गणी अपेचियते तदागत्यभावादाधानं भविष्यति । तथा कन्दोग- परिशिष्टे कात्यायन: अरण्योः क्षयनाशामिदाहेष्वग्निं समाहितः पालयेदुपशान्ते ऽग्नौ पुनराधानमिव्यत इति । तथाप्यनुग्रहमाह भारद्वाजः चचरणणे समारूढा जोयेंद्भिद्येदुरु अकलीकृत्य गाईपव्य प्रदीप्य प्रतिष्य प्रज्वाखादते दक्षिणेनेोत्तरारणि भव्येनाधरारणि सुपर्थयौ धारवञ्जपत्युत्तिष्ठामे प्रविध योनिमेतां देवयज्याचे का वाढवे जातवेदः अरणोररी अनुसंक्रमस्व जण तनुभजीर्णया निर्ण- दखेति अथेनं स्वेन मन्त्रेण स्वयोनौ ममारोय मथिलानी विडत्य शुद्धयात्। खेन मन्त्रेण समारोपणमन्त्रेण । खयानावरोविडत्य जुहुयात् यथाकालं विहृत्य तत्तद्धोमादि कार्यं कुर्यादित्यर्थः ॥ यस्य वोभावनुगतावभिनिम्म्रोचेहम्युदियादा पुनरा धेयं तस्य प्रायश्थित्तिः । १३ । चाकारः समुच्चयार्थः । उमारित्यग्योः परामर्श: अनुगतभन्दसम भि व्यादागत तौ च गाईपत्यावनौयौ प्राधान्यात्। निनोचनमस्तमयः ॥ मदयमर्थः। अग्निाचार्थं वितमजस्रं वाहनीय गाईपत्य चोभाव- नुगताबभि सूर्यो निम्म्रोचेदुदियाहा तस्य पुनराधेयं प्रायश्चितिरिति ॥ मोचित्पुनरचाविहृतेः श्राइननीये केवलगार्हपत्यानुगमने ऽशुभयानुग- तिमिच्छन्ति पश्चाद्धि से तर्हि गत इति लिङ्गेजवावस्थायामा- इवनौयस्य गार्हपत्यानुप्रवेशानुगमनात्। तन्तु म कृष्णामहे । कस्मात् । प्रभावित्यनेन तावद्विरोधात्। नयेको अग्निरुभाविति शक्यते व्यपदेष्टु