पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्याधेयं पुनराधेयं वेत्यग्न्याधेयमेवेति ज्यादिति । तथा पुनराधेय विधानानन्तरमाई तौयमादधानं आग्नेयस्य पञ्चायत स्विष्टकत: सुवाडतीरुपनुहोति लेक: अलेक: सुलेक इति ॥ एते- नैवाल्याधेयकत्येनेषां होमकालो ख्याख्यातः । अथ प्रायश्चित्तं पुन राधानमपि प्रसाद वैवोपदिशति ।। यदरण्योः समारूढा नश्येत् । १२ पुनराधेयं प्रायश्चितिरिति amare संबन्धः । तत्र समारूडेवारी- वरणिनाशो ऽग्निनाशः योmमाश्वलायनेन समारूडेषु चारणीनाथ इति । स सारणमाशो द्विविधः शक्तिनाशः स्वरूपनाथ प्रतिमा मन्यनामामर्थं स्वरूपमा स्वपहरणहाहदूषणादिनानेक विधः। दूषणं मूचपुरोषायुपहति: यामधिकृत्य सार्थत उपहताना- मुखर्ग इति । तदेवमरण्यास्सयविधनाशे पुनराधेयम्॥ तत्र शक्तिना उनुग्रहमाह शारदानः तत्र व लौकिकाशानुपावरोहणं स्वादिति स्वरूपनाने ज्याद बौधायनः अपहताशेर्नहारणोकल च ब्रह्मौदने- नैव प्रतिved fegarन्धाधेयं कामं नटेषु वायतेषु वामिषु नाद्रि- ...येताग्न्याधेय श्रधानप्रभृति यजमान एवाग्रयो भवन्ति तस्य प्राणी गाईपत्या उपानो याहार्यपचनो व्यान आश्वनौय: कामनुपावरो जुहुयादिति । तथोत्तरारणेभयविधनाो ऽध्याह भारदाज अथ ययुत्तरारणिः समादा जोर्येनथेदाधरारका बाइयेति विज्ञायत इति । आइत्येति अधराणी किलैक: खण्ड उत्तरारणीवेनाइर्तव्य. इत्यर्थः ॥ एवं चाधरारणिस्वरूपनाशे पुनराधेयनेवेत्युकं भवति । आश्वनौयादेत समारूढम्यारणीनाशे पुनर्थेनित उत्पत्तिमिति