पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्वापरलम्वीये श्रौतसूत्रे लिडमिष्टिः संतिष्ठते । ८ आग्निवारुणमेकादशकपालमनुनिर्वपति सर्वेषामनु- निर्वाच्या स्थाने विदेवत्यानां वा द्वितीयमन्यचे पवमानहविषामते अनिवारुणः तदन्त आदित्य: तदन्ते वैष्णव इति क्रमः ॥ सिद्धमिष्टिः सतिष्ठते । संति पुनराधेयम् । १०। गतौ । तथामिहोत्रादीनि प्राप्ते काले भवन्ति । मन्त्रारम्भाधीश- होनादय इति प्राव दर्शितम् ॥ यस्तृतीयमाद्धीत स यतान्दोमायालेकः सलेक सुलेक इति । ११ । अथ enternने कचिद्विशेष उच्यते तत्र यः पगचनं पुनराधेया- दभिमादधीत र एतान्होमाञ्जुझ्यादिति अत्यनुरोधात् या प्रथम- मनौनाधाय ततेर द्वितीयं पुनराधेयं वा पुनस्तृतीयमाधत्ते विशे यवचनात् तस्यैते होमा भवन्ति । यथा कथंचिहा त्याने विशे- पावचनात् तथान्यत्र सौमांसा कि arta पुनराधाने एते होगा: आहो सिदलाधेथे जतासयतिनिति। प्रकरणात्पुनराधेव इति केचित्। अग्निमादधौतेति श्रुतेरन्याधेय इत्यन्ये उभयत्तित्रित्येन सूत्रकाराभिगमः यस्मृतीयमादधौतेत्यविशेषनचनादेव। तथा चाभ- यमाह बोधायनः श्रयेदं तृतीयाधेयं कतरन्न खल्लिदमुपनिषयक-