पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मस्सन्दीये • पुनरहित रथः पुनस्क्यूतं स्यामूलं पुनः काम स्वात्या इत्येकेषाम् । ३ । पुनरभिहितः पुन:संस्कृतः । स्वामूलं वासोविशेषः यथा स्याभूलेन चौमेण वायं संज्ञपयन्तोत्यादौ । विकल्पते चैतद्रूयं पुनर्निष्कृतादिभिः। • पुनः काम्यत इति पुनः कामः पुनराधेयफलम् || यदीतराणि न विद्येरन्नप्यनज्ञाहमेव दद्यात् । अन- दुहि इ वा एते च कामा अतश्च भूयांस इति पैङ्गाय- निब्राह्मणं भवति । ४। अनानिति पुनरुत्सृष्ट एवं ग्टह्यते यदौतराणि न विद्येरन्नितीतरश- ब्दसामर्थ्यात् । स सान्याधेविकोप निवर्तयति अनड्डाह मेवेत्यवधा - रान ॥ देवे अग्नी देवा अग्निरिति दयारनूयाजयोर्विभक्ती दधाति । ५ । तक्या देबी देवा अर्निराम इति ॥ लोत्तमे |६| व्याख्यात उत्तमप्रयाजेन ॥ • उच्चैरुत्तमं संप्रेष्यति ॥ ७ ॥ मेय्यतीति प्रदर्शनार्थम्। याज्याप्युञ्चैरेव यथोतमुप जोत- मादण्याजादिति ।