पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तम्बाये यौतसूत्रे | ५.२६.२.२ पुनरूजति वा पुरस्तात्रयाजानां सह रस्त्युपरि दयाजानाम् । १७ । गतौ ।। एतदा विपरीतम् । १८ उपरिष्वात्प्रथाजानां पुरस्तादडूयाजानामित्यर्थः ॥ उभयीदक्षिणा ददाति । १६ । graarfant afrका | आग्न्याषेविकोः पौनराधेशिकीय पुनर्निष्कृतो रथ इत्येताः शतमानं च हिरण्यम् । १ । पौनराधेथिकोश्च पुगर्निष्कृता रथ इत्येता इत्यन्वयः । उता होता ब्राह्मणे पुनर्निष्कृतः स्था दक्षिणा पुनरुट्युत जास: पुनको उनहामिति ॥ सत्र पुनर्निकृतः पुनः संस्कारेण naa: पुरु स्थू पतं दार्थ सूत्रैस्थतम् पुनरुत्सृष्टः वो गौः ॥ तथा बौधायन: पुनर्निष्कृतो रथो दक्षिणेति पुन:संस्कृत एव भवति पुनरुत्स्यूतं वास इति पुनःसंस्कृतमेवैतद्भवति पुरुष्टो नानिति अवशोगव एवैष उक्तो भवतीति । शतमानं हिरण्यमयुक्त तत्र किं रजतस्यापि हिरणस्थ दानं लभ्यते नेत्याह ॥ तस्माद्जतं हिरण्यमित्युकम् | २ | ब्राह्मणेतमााद्रजतं हिरण्थमित्यारभ्य तस्मादर्हिषि न देयमित्युतम् । ततः स्वर्णमेव देयमिति भावः ॥