पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वापस्तम्बीये श्रौतसूत्रे । अभिन्यक्ताः पत्नीसंयाजानाम्चचा भवन्ति । १३॥ याः पत्नौरुवाजानाटचो याज्यानुवाक्याः ता अग्मिन्यताः निषितानि - शन्दा भवन्ति । तामृचु देवताशब्देभ्यः परं तत्समानया विभक्क्याग्निशब्दः प्रवेशव्य इत्यर्थः यथा faश्वत: सोमा दृष्णिवमित्यादिनेोकः पत्नी- संयाजा विक्रियते तस्य स्वयमनाग्नेयत्वात् सर्वाग्मेवार्थवाच विकारस्य । तथा च ब्राह्मणं अभिन्यताः पनौसंयाजानाम्टचः स्युः तेनालेयं सर्वे भवतीति ॥ पाच इति वचनाब नाध्वर्युभिगमेषु विकास । श्राज्य- भागानन्तरं व्युत्क्रमेण पत्नी संयाजवचनमुत्तरसचे महाभयेषां विकल्प- विधानार्थ ब्राह्मणानुमारार्थं च ॥ ६.०६ श्रपि वा यथापूर्वमा ज्यभागावेवं पत्नीसंयाजाः ॥ १४॥

प्रथा पूर्व यथामहतौत्यर्थः ॥

अझै तमद्याश्वमित्यक्षरपङ्क्तयो याज्यानुवाक्या भव- न्ति । द्वे यस्य द्वे खिष्टकृतः । १५ । आदितों के प्रधानस्य परतो हे विष्टकता उष्टकपालपचे यदि पञ्च- कपालो गातथ्यौ संयाज्ये बद्यष्टाकपालः पङ्ख्याविति नियमात् ॥ पुनरुजी सह रय्येत्यभितः पुरोडाशमाहुतीर्जुहे। ति अभितः पुरोडाणं पुरोडाशेज्यायाः पुरस्तादेकामुपरिष्टादन्यामित्यर्थः । पुरोडाशस्योपरि अधश्चेति केचित् । तदयुत उत्तर विकल्या नौचित्यात् "अभिता वर्षा जुहोतौति श्रुतेः सूचकतैवान्यथा व्याख्यानाच ॥