पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपलवी येस्त विभक्तिमुक्ता प्रयाजेन वषट्करोति । ८ । अथवा विभक्तिमुक्का प्रथाजयाज्यया वषट्करोति। न्यायाः पुर खादा विभकिं दधातीत्यर्थः । तद्यथा श्रमा समिधो ऽ surr अग्नौ तनूनपादन आज्यस बेत्वित्यादि ॥ यं कामयेतर्ध्रुवादिति तस्योपरिष्टाद्येयजामहादिभ- किं दध्यात्पुरा वा वषट्कारात् | ८ | काम्याविभावरी येथजामहादुपरिटायातिभ्यस पुरस्ता- दिमक्तिरित्येकः कल्पः । तथथा ये थजामहे आभूर्भुवः स्वः समिध उम्र प्रन्यस्य से यजामहे ऽये भूर्भुवः स्वः तनुनपादित्यादि । पुरा वषद्वारादिति द्वितीयः। तच श्रुतिश्च विभकावेद भवति तद्यथा famours alofsraादि ॥ अमिं स्तोमेन बोधयेत्याग्नेयस्याज्यभागस्य पुरोऽनु- वाक्या भवति । अयूंषि पवस इति सौम्यस्य । १० देवताभिगमेषु चोमस्य स्थाने ऽग्निं पवमानं निगमयेयुः प्रथामये पवमानायानुनुहोत्यादि । अभिर्धेति वा सौम्यस्य कुर्यात् । ११ । अस्मिंस्तु पक्षे अग्निमेव केवलं निगदेबुरिति शेषः । अजाकामपशुकामस्य प्रजाव्यृद्धपशुव्यृद्धस्य वा । १२॥ प्रजषा युद्धो नष्टप्रजः तथा पशुव्वृद्धः। एषामष्यग्निर्मूर्धेति सौम्यस्य कुर्यात् ॥