पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रास्तबीये श्रौतसूत्रे यदाजुषदिद्या हित इति गायत्रौ । यो स्वयमेव दर्शयिष्यति ॥ सर्वमा अवति | ३ | यस्यामिष्ठौ रविर्देवतासंयुक्तं तत्सर्वमाने भवति । विकारान्स्वयमेव तम कर्तव्यान्वयति || पञ्चदश संतदर्श वा सामिधेन्यः । ४ । सामिनीप्रभृत्युपांशु यजत्योत्तमादन्याजादु विष्टकृतम् | ५ | प यजतिरच प्रकरणार्थी उतैरुत्तमं संप्रेव्यतीति लिङ्ग मंचरतोति श्रुते । तेनाध्वर्युनिगदा अप्युपांशवो भवन्ति ॥ श्रथ • यजुर्वेदिकाहीचार्ये यायावयास होतुर्विकाराणा ॥ अमिनामे ऽग्निमम इति चतुर्षु प्रयाजेषु चततो विभक्तीधाति । ६ । श्रमेनादितचतुर्षु प्रथाजेषु याज्यागतानामासेयशब्दानां पुरस्तादा- वापिकान्विभक्तयग्निशब्दानिधाय पाठ: प्रदर्श्यते । तद्यथा समिधा अ श्राज्य वियन्तु तजूनपादशावन आज्यस्य वेलित्यादि भावित संबुद्धे रूप द्रष्टव्यम् ॥ लोत्तमे 19 | प्रथाजानूचा जेष्वेव विभक्त कुदित्य विशेषतः पूर्वसूत्रेण प्रयाज- चतुष्टये विभक्तिचयनियमास पञ्चमे अपि अनियमेन न्यायात्का पिद्दिभक्तिः कार्येति श्रमो मायाः ||