पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तबीये श्री । प्रसभमनुमा दोषाच प्रत्युत गुणायैव बौरहत्यादोषश्रुतेसमात्सिद्ध • पुनराधानमाचमेव कार्यं न पुनरुत्सर्ग इति ॥ संवत्सर परार्थ्यमुत्सृडानिर्भवति । ४ । पराशब्द पडवराधीनित्यत्रावरार्धशब्देन व्याख्यातः संवत्सर एवोत्सर्गस्थ परावधिः । अतो जागेव संवसरादाघातव्यमित्यर्थः । तेन संवत्यरातिकसे ऽग्निहोचायतिकममायश्चितानि भवन्ति । बौधा- यजमतात्तु सत्यपि निमित्ते यावत्पुनराधेयकालाnिar काले ज्यौंनुत्सृज्य सद्य एवाधानं भवति यथोत्सर्गेश्चनन्तरमाह तदानीमे- वाद्भिरग्रौन्समुच्य ब्रह्मोदनं अपाथवोपवमतीति । का चिराचाबरमझौनुत्सृज्य सद्यो वेति । मत्याषाढवाद यावदर्शपूर्णमा सावविदितो तावशिरमवष्टानिर्भवति संवत्स द्वादशाई वेति ॥ रोहिणी पुनर्वस्त्र अनुराधा इति नहचाणि । ५१ बचचान्तरपरिसंख्यामार्थं वचनं नित्यत्वस्यापदार्थं चैषाम् । तेन पूजे- विप्रतिषेधे ऽपि नक्षत्रमेवाद्रियते || वर्षीसु शरदि वादधीत ६ एताबैवर्त सर्ववर्णानां भवतः | दोधायन स्वचाप येयमाषायाः पौष- मास्याः पुरस्तादमाञायां भवति सा सहवara पुनर्वसुम्या संपत्यते तस्यामादधी तेति ॥ कृतकृत संभारा यजूपि च भवन्ति 191