पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| आख्यायिकाः संभाराः पचे कृता: पचे अकृताच ब्राह्मणे भवन्ति । तथाधानयजु॑षि च यथर्थ्याधानादौनौत्यर्थः ॥ तथा च ब्राह्मण न त्या संभारा न यजुः कर्तव्यमित्यथो खतु संस्था एव संभाराः कर्तव्यं यजुरिति । तेषां चोभयेषां सहशिष्टत्वात्सद प्रवृत्तिः स वा • निवृत्तिर्भवति ॥ अपि वा पच पार्थिवान्संभारानाहरति एवं वान- स्थान | पूर्वत्रे दो कन्याको | सप्तकादिषु संभारकल्पेय नियमेनान्यतमः कम्पः स्वादित्येको न कञ्चिदिति हितोयस्तृrtersयं कल्पा नियमेन पञ्चकल्प: स्यात्रान्य इति ॥ आयतनेषु पुराणान्दभीन्सस्तोर्य भूमिभूखेति सर्प- राजीभिगार्हपत्यमाद्धाति | ८ | अारण्याकरणादि समानमा माईपत्याधानात् । तत्र संभारकाले पुराणानपि दर्भान्मृत्य निदयनकाले संभाराणामुपरि तानपिस्तू शाति। arta riभारपचे || ततेर गाईपत्याधानकाले सर्वस्या विकमन्त्रान्ते चतसृभिरपि सर्पराशौ भिगार्हपत्यमादधाति । सर्पराध- भिरेव स्वयजुःपर्छ । ता अपि यजमानो ऽनुवर्तयते येनयेनादधाती- त्यविशेषदचनात् ॥ मध्यंदिन इतरान् । १०। हो नवधातस्य पञ्चमी भागो मध्यंदिन: तथा बृहपते मध्यदि इत्यत्र विवेचनात्। तत्र सवीन्मदिन इति कल्यान्तरकाराः ।।