पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपसी। ३.०३ ये ते अवानस्पत्याः संभारा: संभृताः सह तेभिर्गच्छ वनस्पतीन्खां योनिं यथायथम् ॥ अगन्नग्नि- • र्यथाले कमसदत्सदने खे । अवीरहत्यं देवेषूपागां मनसा सहेति पुरस्तात्विष्टतः सप्ताहुतीर्जुहोति । १ अथवडाख्या || सिसिटि: संतष्ठते । २ । पौर्णमासीमिष्ट्वा ज्वलता ऽमीनुत्सृजति । ३ । निमित्तकामयोः सतोरागामिना पौर्णमासेनेट्रानन्तरमुत्सगी थी मिष्टिं दिस्य तदन्ते ज्वलतस्ताननौमुत्सृजति बुझोपेचते न रचतीत्यर्थः । उचलत इति वचनान निर्वापयति । तच परमतेन seri निवार्यते यथाह बौधायनः अद्भिरग्नोन्समुच्येति । केचित्तु पूर्वेसर्गेष्टिं निरुप्य पौर्णमासानन्तरमुत्सर्गमिच्छन्ति। तदयुक्त अग्निहोचमारस्थमान इत्या- दिवरुद्वामयिय्य नित्यनेने त्सर्गेष्ट रुत्सर्गीदष्टथकालवावसायात उत्सर्गे- कान्ते चामौनामदृष्टतिरोधानेनाकमाङ्गत्वात् विपर्ययस्यैव सत्याषा- ढादिभिर्यकञ्चनान्थ ॥ अथैषात्र मौमांसा | पुनराधाननिमित्ते संजाते यदि स्वयमग्नयो विच्छिद्येन्विच्छिन्नेषु वाग्निषु निमित्तं जायेत तदा कि पुनराधानमात्रं कर्तव्यमाहो खिदुत्पाद्यानीच पुनरा- धातव्यमिति । प्रथमः कच्च इति ब्रूयात् । कुतः | धार्यमाणानामनोना कशनार्थवादुमर्गविधानस्य । मयुदामनापेक्षायां स्वयमुदाभितानां