पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मतम्बीये श्रौतसूत्रे यंत्र तु सगुण देवतासंबन्धमाद्धितवृत्त्या विवक्षितस्तच गुणशब्दादेव तद्धितः क्रियते गुणोप वाक्यशेषादिनावसीयत इति न्याः यथा वैमृधो गृहमेधौय: पाधिकदित्यादौ । तस्मासिद्धं केवलवैश्वानरची- दमाखपि अश्विानरो देवतेति ॥ उदासधिव्यन्त्रिति वयमाणका- लापुडासनात्पुर्वस्मिन्काल इत्यर्थः | आग्नेयसष्टाकपालं निर्बपेद्वैश्वानर - द्वादशकपालमग्निसुदामयिष्यनिति कास्येटिवानाताया विहविषो suोटेया विकल्प मिच्छन्ति ता ब्राह्मणव्याख्याता इति तस्या अप्युपसंग्रहात् ॥ 5x या ते अन उत्सोदतः पवमाना प्रिया तनूः । तया सह पृथिवीमावि रथंतरेख साना गायत्रेण च छन्दसा ॥ या ते अमे पावका या मनसा प्रेयसी प्रिया तनुः । तथा सहान्तरिक्षमाविश वामदेव्येन साम्रा चैष्टुमेन च छन्दसा। ततो न ऊर्जमा ऋषि गृहमेष वर्धय ॥ या ते अमेसर्ये शुचिः प्रिया तनूः शुक्र प्रध्यपि संभृता तथा सह दिवमाविश बृहता साम्रा जागतेन च छन्दमा तता नो वृथ्याक्त ॥ यास्तै अमे कामदुधा विभक्तोरनुसंकृताः। ताभिः कान्वे प्रजा पुष्टिमयो धनम् ॥ यास्ते अग्ने संभृतीरिन्द्रः नकर आभरत् । तासु शोचिषु सीदेह भन्म वैश्वानर स्थ दति षडियो कण्डिका