पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेति ष निमित्त निर्देश कारवाच । चाद सत्याषाढा च शतस्मिन्सवमरे ज्यानि पुत्रमयी वाभ्येति खेन वान कृध्येत वीति पुनराधेयं कुर्वीतेति । तथा च बौधायन: अमौनाधाय पापीयानभवमज्यासिषि पुत्रो हत इत्येतस्मिन्नेव संवत्सर द्रष्टुं भव - आमेयमहाकपालं निर्बपेद्वैश्वानर द्वादशकपालं मारु दशकपालमनये ऽसुमते ऽष्टाकपाल मैच चरुम- यिष्यन् | ४ | केवलवैश्वानरवादनासु वैश्वानद एव देवता न तु तद्गुणको ऽग्निस्त- यावरणादिति केचित् । तत्तु मन्दफलं वमन्ताकल्पविरोधात् तथा । तथा हि मन्त्रास्तावद्याज्यानुवा यादयस्त मितिका एवं यथा वैश्वानरो अजीजनत् पृष्टो दिवोत्यादयः । से पि वैचाnt द्वादशकपाल निर्वदिति विधाय मंत्रमरो वा अभियानर इति वाक्यमेव आम्रातः । सूचकारों पि वायव्यप- शावझयें वैश्वानराय द्वादशकपालं पाइपुरोडाशं निर्वपतोयुक्का (तमेवान्यचापि विकल्पयनre यः कerrit पशुरालभ्यते वैश्वानर एवास्थ दादशकपाल: पपुरोडाशो भवतीत्येक प्रति तथा सदस्य पारे जस इति वैश्वानरानिलिङ्गाटचं विनियुको वैश्वानची परिषि- स्येति । बौधायनेनाप्युक्तं वैश्वानरभवदायाहाग्नये वैश्वानराया मुब्रूहीति । भारद्वाजेनापि वैश्वानर दादशकपालं निर्वपेदिति । अमुवाकामा- तान्दैश्वानराम्याचक्षाणेनेाक श्रमये वैश्वानराव पुरोडाशे द्वादशकपालं निर्वपतीति॥ यत्तु अग्नेश्रवणमुक्तं तदपि तद्धित्तवृत्तिवादुपपन्नम्।