पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। इतेनार्लिज्यादागतं मांसभक्ष नाcha दोषवदित्युकं भवति ॥ इति पञ्चविशी कण्डिका । इति सप्तमः पटलः || पुनराधेयं व्याख्यास्यामः । १ । बाहिता अग्नयः पुनर्विधानान्तरेणाधीयन्ते यस्मिन्कर्मणि पुन धेयं नामाग्दाधेयस्यैव गुणविकारः || तस्याग्न्याधेयवकल्पः । 1 गतः ॥ अग्नीनाधायैतस्मिन्संवत्सरे यो नयास पुनरा- दधीत प्रजाकाम: पशुकाम: पुष्टिकामा ज्यान्यां पुत्र सत्यायां स्वास्थ्यमानेषु यदा वाङ्गेन विधुत भोधात् । ३ । यो मईयादिति प्रजापश्यादिहान्या व्यृद्धिनिमित्तमुच्यते न भावाच मञ पशु यजमानस्योपदोद्रावेति लिङ्गात् अधानाधामयावी यदि बाथी व्यथेरनित्याला नवचनाख। ज्यानियाधादिभिवीधः पुत्रमत्या पुस्तः । खेषु ज्ञातिव्यास्थ्यमानेषु बलवद्धि परेन्टि माणेषु । यदा वानहरुपादादिना fayeri atarn freeat गच्छेत्। एतस्मिन्मवत्सरे एतेषु निमित्तेषु कामेषु वा संजातेषु युनरादधीत | केचित्वन्यं निमित्तं यदा वेति अविशेषालार्वकालिक अन्यन्ते। अन्ये तु प्रज्ञाकामप्रत्येतस्मिन्मवत्सर इति नानुवर्तयन्ति । सदुभवमययुक्त श्रवोदापात्तस्य कालस्य सर्वान्प्रत्य विशेषात् यदा