पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे न सायमहुते भोक्तव्यं तथा प्रात: हिता रित्यन्येषां व्रतम् । १५ । अन्येषामयाहितामिन्टहवासिनां व्रतमेतत् || नक्त नान्यदनाद्यात् । १६ । नादन्यत गोहिरीयादि नकं न दद्यात् || दयादित्येके । १७ । BLE अन्नं तु ददनदयीत | १८ | ददनिति ददद्रुषम्। ददशप्यन्नमदयोत आदयेत् न तु विधान्तरेण दयादित्यर्थः || नैतस्मिन्संवत्सरे पशुनानिष्ठा मांसं भक्षयेत् | ११ | एतस्मिन्नाधानसंवारे पशना निरूढेनाङ्गभूतेन वाट्टिा पूर्वमग्निभ्यः स्वयं न मांएं भक्षयेत् ॥ मनसामिभ्यः महिणोमि भक्षं मम वाचा तं सह भक्षयन्तु । श्रममाद्यन्नप्रमत्तञ्चरामि शिवेन मनसा सह भक्षयतेति यद्यादिष्टो भक्षयेदेन मन्त्रमुक्का भक्षयेत् । २० । यदि हत्तिकर्शितः श्रर्विज्यं कुर्वन् दुडामांसभादिष्टो भक्षयेत्तदा भवप्रायश्चित्तार्थमेत मन्त्र जपला ततो भवणमन्त्रेण भइयेदित्यर्थः