पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपाम्बीये श्रौतसूत्रे | यत्तिरोहितस्याग्नेरूशणा पर्क न प्रत्यचामिना तद्वीपकतन्त्र- श्रीयात् ॥ लिन्नं दारु नादध्यात् । ७ । उदकचिन्न दार्वभौ मादध्यात् ॥ अन्तर्नीव्यमां नानीयात् | ८ | अन्तीवि स्थितः मन्त्रो नाश्रयात् । अन्तनीवि या आपका इति वा। तथा या अन्तनव्या आप इति कल्पान्तराणि ॥ स्वकृत इरिखे नावस्थेत् ॥ ८॥ खभावत ऊबरे देशे न मिवसेत् || "पुण्यः स्यात् । १०३ पुष्पकमी मङ्गलाचारयुक्तः स्यात् ।। हित्य वाग्यतः स्त्रियमुषेयात् । ११ ऋतुगमने हिद्वारमुक्का बायसो भवेत् ॥ व्यारेवा | १२ | गतः असायमाहुताबहुतायामश्रीयात् । १३ । सायमित्युभयव संबध्यते सायमाहुतावडतायाँ न सायमाशं दिव्यर्थः ॥ एवं प्रातः । १४ ।