पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यापस्तन्वीये श्रौतसूत्रे । सिद्धनचत्राधाने उष्यभिमतमेवास्यैतद्रुतमिति । तयाश्वलायनेनाथ- विशेषेणोक आाधानाद्वादशराजमजला इति । तस्माद्यथोक एव युक्रः सूत्रार्थः ॥ सर्वणि वेतान्यारभवार्थानि दशहोत्रादौनि द्विनौयाद्याधानादिषु नेष्यन्ते । कस्मात् । यस्माद्यावजीविकस्यापि प्रयोगस्यैक एवारम्भः । तत्र च लिङ्गं वैश्वानरपार्जन्या पञ्चहोता च नाम्यावर्तेतैकापक्रमवादिति । द्वादशास्त्रतमपि यां प्रथमाम महा- बाय दोग्धौति प्रथमाग्निहोत्र॰योगादारम्भार्यैः यह पठितवाच प्रथमाधान एवेच्छन्ति ॥ अनन्तरमाधानादाहितामित्रतानि । २ । कथाहिनायेयवज्जौशिकानि व्रतान्युच्यन्ते । तानि चाजन्तरमाधाना- दिति वचनादिशुवर्षे नियन्ते ॥ तं वदेत् | ३ | तिमातस्यानूनवदमस्याहिताशिवतत्वख्यापनार्थः पुनरूपन्यामः | तस्य धातिकमे प्रायश्चित्तविशेषः । प्रयोजन वक्ष्यति अमये व्रतपतयें पुरोडाशमष्टाकपाल निर्वषेद्य आहिताग्निः सन्नबत्यमित्र चरेदिति ॥ नास्थ ब्राह्मणो नाश्वान्ट हे वसेत् | ४ | अमावान् अनधितवान्। बुमुचित खेद सेत्तं भोजवेदित्यर्थः ॥ सूर्योदमतिथि वसत्यै नापरुन्धीत | ५ | ऊढः अपेोढः श्रतमितः सूर्यो यत्र म हृदः । तं निवामायागतं निवासयेत् ॥ सबसपास्याश्रीयात् । ६। 26