पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ आपतम्लीये श्रौतसूत्रे पवमान्या होनामिठौनामुत्कर्षः संस्थिताखिटिष्वागामिपौर्णमास्याम वारभया ततः पौर्णमाम्याथ इति तदमावास्यायामादधानस्य | पौर्णमाखां वादधानः मद्य एवं सहेष्टिभिरबारम्भोयया चाग्याधे- यमपहज्य तदानीमेवामोनन्वाधाय श्रोते पौर्णमासेन बजते ॥ पवेति पौर्णमास्यत्रोच्यते न तु चतुर्दशी अन्यथामावास्याय पौर्णमास्यां वाधेय इत्यनेन श्रोते पौर्णमासेन यजत इत्यनेन स विरोधात्। चतुर्दखेव वा पूर्व पर्व चातुर्माखेषु तथादर्शनात् न च पौर्णमास्यामाधेय इत्यनेन विरोध: तस्यैव प्रकारविधिवात् । पौर्णमा- सेन यजत इत्यस्य च यष्टुं प्रति इत्यर्थः । अयोकं हिरण्यके शिक्षा पौर्णमास्यास्तु पूर्वस्य पर्वण श्रौपदमथ्ये ऽहन्यग्रोभाधाय सेश्यपवृज्य तदानीभेव चतुर्हेातार सारस्वतान्यारम्भपौयां व कुरुते श्वभूते पौर्णमास यजत इति ॥ यवन्यत्तत्रामिहाचारभायें दशहाचादि डादशाहतं च तत्सव भवत्यविशेषात् । अन्ये तु व्यासवते यदेतद्वादशाहवतं तदमावास्खायामादधानस्य न पौर्णमाखामिति । तदयुक्त महाप्रकरणमध्यगतस्यानन्तरस्य च तस्यैकस्यैतब्देन निष्कृय परामर्छुमशक्यत्वात् तश्यपवर्ग विशेष विशिवदर्शपूर्णमासारभविधायि- न्युसरवाक्ये तुमच्देन तत्प्रतियोगिन एवं प्रकारखानन्तराजय व्याव- store anted चैतद्भिरण्यकेशिता तेन ह्येवमेव पवमानह विभत्कर्षादि दर्शपूर्णमामारम्भान्तं कर्म द्वादशाहतवर्जमाध्वर्यवाण्डे उभिघायानन्तरमुक्त अमावास्यायामाद्धानस्यैतदिति । द्वादशाsad तु ततो ऽन्यत्र याजमानकाण्डे सामान्यतञ्चोदित तहूर निवारित एवानयोः संकर इति । किं चात एवाविशेषवचनान्त्रवबाधामवचनाच