पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०५ सारस्वताबारभणीयानामप्यारभार्थत्वाविशेषे दर्शपूर्णमालावारस्यमा- नत्य वचनं चतुही पौर्णमामयोरर्थकृती र प्यव्यव। यार्थमिति द्रष्ट- व्यम् || दर्शपूर्णमासावारभत इति दर्शशब्दस्याल्पाचनत्वात्पूर्वनिपातः । प्रयोगस्तु पूर्णमामस्यैव प्रथमं भवति यत्पौर्णमास पूर्णमालभतेति सिङ्गात् प्रयोगविधिषु तस्यैव प्रथमोशाच यथोदित आदित्ये • पौर्णमाया श्रोषामाभ्यामिति पौर्णमास्यामित्यादि । तथा अधेमौ दर्शपूर्णमासी पौर्णमास्युपक्रमामावास्यासंथावित्येव बौधायनः ॥ तत्र चतुतुरमिथक सारस्वताभ्यां व्याख्यातम् | भारद्वाजन्तु सर्वेषा- सेव चतुतृणणं ततखतः शेषिut उशिष्ट प्र प्रणा वा एते चतुतारो यचतुहन्दुलाभिमपनयेचनमानस्य प्राणाविकिन्चादिति विज्ञायत इति ॥ तथा 'व्याहृतीभिर्हवींष्यासादयेत्संवत्सरे पर्याोगत स्वा- भिरेवासादयेत् | ८ व्याख्यातः । प्रागमावास्यायां पौर्णमासी वाधेय इति तयोरुभय कान्डिकयोराधान योरुमयथा दर्शपूर्णमामारम्भं नियच्छति ॥ अमावास्यायामादधानस्यैतत् । पौर्णमास्यां तु पूर्व- स्मिन्पर्वणि सेष्टि सान्चारभणीयमाधानमपतृज्य || इति चतुर्विशी कण्डिका / श्रोभूते पौर्णमासेन यजते । १ । पतन्महायकराधानाचिनकाल दर्शपूर्णमामारम्भणमुक्तं यथा पर्ने