पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

4. आपस्तम्वीये श्रौतसूत्रे चित्ताय स्वाहा चिन्यै स्वाहेत्येके समामनन्ति । २ । बगतः 11 प्रजापतिर्जयानिति योदशीम् । ३ । आजतिं जुहोतौति शेषः । प्रजापतिर्जयामित्यादे रेक मन्त्रत्वय स्थाप- नार्थं वचनं चतुर्य्यन्तप्रयोगे ऽयधिकारार्थं च ॥ अमेबलद सह योजः क्रममाणाय मे दाः । अभि- शस्तिकते ऽनभिशोन्यायास्यै जनतायै श्रेयायेति चतुर्दशों यः कामयेत चिचं जनतायां स्वामिति । चित्रं भवति शबलं त्वस्य मुखे जायते | ४ | यः कामयेत जनतायी जनसमाजेषु चिचं स्य महेश अभियंत इति विस्मयनिमित्तं स्यामिति स पतासाजति जुहेाति । स तु काममेव चिव भवति दोषखन्यः शबलं चित्रमस्य मुखे जायते तमिमं दोषमनुजानतो ऽयं विधिरित भावः || मिथुनी गावौ दक्षिणा । ५ । तीपुंभौमिथुनौ। भगिनन्तु मामातन्त्रे ऽन्वारा दक्षिणा मंदित रायेवाधिकृत्य मिथुनामानात् ॥ सिद्धमिष्टिः सैतिष्ठते || मतः ॥ दर्शपूर्णमासावारश्यमानश्चतुतार मनसानुत्या- हवनीये संग्रह हुत्वाघ दर्शपूर्णमासावारभते । ७ ।