पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थानीये श्रद अमये भगिने ऽष्टाकपालं यः कामयेत भग्यन्नादः स्यामिति । ६ । अग्यवाद इति व्याख्यातः प्राक् || नित्यवदेके समामनन्ति । ७ । लानातन्त्र मेके |८| नित्य काम्यस्य च नानातन्त्रवविकल्पः ॥ वडवा सुभग सौभगान्य वि यन्ति वनिता न वयाः । अष्टो रविवीजा चतूर्ये दिवो दृष्टिरीयो रीति- राम ॥ वं भगो न आ हि रत्नमिषे परिज्मेव व्यसि दस्मवची । अग्ने मित्रो न बृहत ऋतस्यासि क्षत्ता वामस्य देव भूरेरिति याज्यानुवाक्ये | ८ | (भगिन इति शेषः ॥ इति ज्योfant afvडका. 1 चित्तं च चित्तिश्चेति पुरस्तात्विष्टकतो जयाञ्जु होति । १ । उपहाभकालादेव सिद्धेः पुरतात्विष्टकृत इति पुनविधान प्राना- रिष्ठेभ्यो मा भूवन्प्राखा समिष्टयजुष इति ॥