पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपकुम्बीये श्रौतसूत्रे | चूर्णा पञ्चाद्यत्ते देवा अदधुरिति सारस्वता होमो हुत्वान्चारम्भणीयामिष्टिं निर्व॑पति । ४ । अन्वारभ्यते ऽनयेत्वन्वारम्भणीया सा च दर्शपूर्णमासारम्भशेषः । तथा सारखती हामी दर्शपूर्णमासावारभमाण इति प्रकृत्य जयणामाखा- नात् । दर्शपूर्णमास्याञ्च पूर्णमास: पूर्व इति स्थास्यति । तेन संस्थिते टिके उन्न्याधेथे बानन्तरा पौर्णमासी तस्थां सरस्वती जलावार या निर्व॑पेत् । पूर्वख पäण औपवसथ्ये ऽहनोति सत्यवाद. प्रातरत्वाधान पौर्णमामस्य मा बाधीदिति तस्याभिप्रायः | बौधा- arty सारखतादि पौर्णमmari at tite set faad- तवान् यथा सर्वमेवैतदिचहनि कुर्यादित्यौपमन्यतो पुत्र इति ॥ अत्र मारस्यतयुगलस्याम्बारम्भणीयायाश्चोभयोगप दपूर्णमामारण निमिसन प्रवर्तमानयोः स्वत: प्रणयन मिष्यते न चाच पौर्णमासेन समानानौ भवतः सर्वप्रयोगाङ्गत्वात् । तंत्र च लिङ्गं sarai पृथग्वैश्वदेवमणयमानुवादः यथा पशु- खबगाईपत्यादमि प्रणयन्त्रिति । किं च शान्यच क्रतुशरीरान्तर्गतान्य- जानि तेषामेवाङ्गिना समानामिनिटं न तु बहिस्तन्त्रवर्तिनामपि यथा पञ्च पशवः सौत्रामण्णुदवसानीया संभारद्यक्षूंषि सावित्राणत्या दौनाम् । अत एव पशावाना वा सिद्धं कृत्वा वक्ष्यति धारवयादवीयमिति। तस्सामिद्धं न्येव सारस्वतादौनीति ॥ श्रावैष्णवमेकादशकपालं सरस्वत्यै चर्स सरस्वते डादशकमालम् । ५