पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आयन्तम्बीचे फोतसूत्रे वारभते । ततः पूर्णे संत्रसरे तावारस्य ताभ्यामेव संवत्सर यजते नान्ये- वादिना । अनि तु क्रियत एवं प्रथमत एवं प्रारब्धस्यावि च्छेद्यत्वात्। आग्रयणमष्यविरुद्धैरनुकल्पै समयस्मिन्संवत्सरे क्रियते । नतस्तृतौथे संवत्सरे ऽग्निष्टोसेभ निरूढपशुबन्धेन वा यजेत । ततः परस्ताद्यथोषपादमन्यानि नित्यनैमित्तिककाम्बानि कर्मणि कुरुत इत्ययमे कशाखामुगतः पक्ष: । परं दर्शयति || चयोदशराजमहतवासा यजमानः स्वयमग्निदेव जुहुयादप्रवसन्नचैव सोमेन पशुना वेष्ट्वानीनुत्सृजति यथा सुयवसान्कृत्वा प्राज्यात्तादृक्तदिति शान्यायनि- ब्राह्मणं भवति । ३ । आघायानौनग्निहोत्रमारभ्य द्वादशाहनतविधिमा त्रयोदशराजमग्रि- "होत्र डवानन्तरमचैवाग्न्याधेचिकेव्यग्निम्वेवाग्निष्टोमेन निरूढपशव- न्धेन वेट्वा तदन्ते ज्वलनस्तानुत्सृजति नाजसान्धारयतीत्यर्थः ॥ दाद- शरात्र म जसेवाज्येन स्वयमग्निहोत्रं जुहोति अतं वासे बस्ते काम- भन्यो जुहुयातचारी त्वेव स्थात्स्वयं त्रयोदशी जुहोति या प्रथमा- मग्निहोत्राय दुहन्ति वाग्निहोत्रस्य दक्षिणेति हिरण्यकेशिने ॥ यथा हि शाकटिको उमडुवः सुववश्वान् सुभचितघामान् कृत्वा प्राज्या दद्दनाथ प्रेरयेत् तथावं यजमानो ऽप्यग्रोन्प्रथममेव सोमेन पा वाला इर्विधनाथ प्रेरयति । तस्मात्प्रथममेवं ला aat यथाकालमिटिषश रायैर्यजेत्यर्थः । एवं मासङ्गिक कर्मणभारम्भ- विकल्पावुक्का प्रथतमेवारम्भप्रकारमनुसरति ॥