पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बी या प्रथमामग्रिहोचाय दोरिथ तां दक्षिणां ददा- अजशेषु घार्यमाणेच शिषु यजमानः स्वयं जुहोति नान्यः । कन्या- तरेषु अन्यो वा जुझ्यात्स्वयं त्रवादश जुयादिति । तथा- ज्येनेति कचित् क्षौरेसेति क्वचित् । अप्रवसन् ग्रामान्तरे रात्रिभव- छन् । श्रदतं अकारुहतं अनुपयुकं वा । दक्षिणां ददाति मतान्ते व्रतदक्षिणां ददाति यस्मा इच्छति ॥ व्रतस्य तु दादशाहाशकाबमुकल्य उता कात्यायनेन यथा चोरहोपयत द्वादशरानं षड्याचं विरासत इति । तच चाजसेषु जुहुयादिति होमावादेनाज सविधिः हामस्यान्यतः सिद्धलात् । तथाधामाद्वादशान मजस्ता इत्ये वाश्वलायनः । तेन सोमपूर्वाधाने ज्याधानादारभ्य सह सोमदिवसे दानाजस्तापवर्गः | होमस्तु सामान्यरेषु यासंभव क्रियत इति सिद्धं भवति । भारद्वाजस्लाई सोमाघानेनाजखादिति ॥ श्रथ ॐदर्शपूर्णमासार विधास्तत्रैवावसरे शाखाम्तरीयो कोचिव मामा- रम्भप्रकारविकल्पौ दर्शयति ॥ अथैकेषाम् । अमीनाधाय हस्ताववनिज्य संवत्सर महिावं हुत्वाथ दर्शपूर्णमासावारभते ताभ्यां संवत्स रमिटा सेोमेन पशुला वा यजते तत ऊर्ध्वमन्यानि कमणि कुरुते । २ । आधानानन्तर तूष्पों इस्तावनेनेति तावद्यजमानः । ततो यथोक्तेन विधिमाग्निहोजमारभ्य स्वकारमनिहोत्रमेव जुहोति न दर्शपूर्णमामा-