पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये श्रौतसूत्रे । मतः ॥ एवमग्याध्यं व्याख्याथानन्तर काल प्राप्तस्यारम्भमकारमाई || अग्निहोत्रमारण्यमानो दशहातार मनसामुद्रत्या हवनीये सग्रहं हुत्वाथ सायमचं जुहोति । १० । पवमानहविषामुत्कर्षे ऽग्निहोत्रादेरव्युत्कर्षः अम्बाधेयस्यापरिसमाप्त- खात् सर्वेश्यन्ते विधानाच्च । अतो यस्मिन्नहनि सेष्टिकमग्न्याधेयं संतिष्ठते तस्मिनचन्यग्निहोजकालः तस्मिन्नेवाश्वपदिके ध्वर्युला दशहतार हते सायममा जुहोति यजमानः । यथा चैतदेव भविष्यति । सग्रहमिति च आहवनीय इति च विस- टार्थं बाणानुकरणर्थं वा A व्यतीनिरुपसादयेत् । ११ । तस्मिन्यायमनिहावे वाहतो भिईविरुपलादयेत् । नित्यपादन- मको निवर्तते ॥ संवत्सरे पर्यगत एताभिरेवोयसादयेत् । १२ । मत आरम्य संवत्सरे तोते सदनन्तरं हायममि होनहामः तत्राये व पवादयेत् ॥ अथागौनाचितवतो ऽग्न्याधेयानन्तरभावि द्वादशा- साध्यं अतमाह । दादशाहमजतेष्वनिषु यजमानः स्वयमग्निहोत्र जुहुयादप्रवसन्नहतं वासा विभर्ति । १३ । • इति nिt कण्डिका