पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बीये। प्राशितवद्धाः समानं वरं ददाति । धेन्वनडुहोदीन- मेके समामनन्ति । सिद्धमिष्टिः तिष्ठते । ५१ मताः ॥ Sa आभावैष्णवमेकादशकपास्मनुनिर्धपत्यमीषोमीय- मेकादशकपालं विष्णवे शिपिविष्टाय त्युद्धौ हते चरम् ´ चीज पर्वणि यस्थाः स्थास्था मा चुद्धिः | सत्यापाळखेतामिति पूर्वेच्या सकतन्त्राभुतवान् । क्रमस्तु इविषामन्यो ऽभिति: यामी • थोमोयले कादशकपालमनु निवेपेदाम वैष्णव मेकादशकपाल मैन्द्राममेका- दशकपालमदत्यै घृते व जिष्णवे शिपिविष्टाय युद्धौ घृते प बादश सामिथेन्य इति ॥ सिद्धमिष्टिः संतिष्ठते | 9 | आदित्यं ते बरु सप्तदशसामिनीव धेनुदक्षिण सर्वेषामनुनिवघ्याणां स्थाने वाजसने यिनः समाम- मन्ति पवमानहविर्भिः अस्याः कालो व्याख्यातः तत्स्थानापतेः पूर्वदित्य- धर्मस्तु न भवन्ति सप्तदशयामिधेनौकत्वस्य पुनर्विधामात् ॥ सिबमिष्टिः संतिष्ठते ।।