पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिडमिष्टिः संतिष्ठते । ११.. गतः ॥ | sinfant afण्डका । इति षष्ठः पटलः ॥ रेन्द्राम से कादशकपालमनुनिर्वपत्यादित्य च घृते चरुम् । १ । संस्थाग्य पवमानsaiपि तमिनेवाइनि तस्मिन्नेवाशामुनिपेत् । आदित्यमित्यदितेरुद्भूितो नादित्यात् इयं वा अदितिरिति वाक्य- शेषात् ॥ • सप्तदश सामिधेन्यः | २| अतः । श्रमावास्यं तवं अस्याः ऐन्द्राग्रस्य मुख्यत्वात् चरुषु विशेषाय. दर्शपूर्णमासयोरेव दर्शिताः ॥ चतुधाकरणकाल आदित्यं ब्रह्मणे परिहरति । ३ । चतुधाकरणकाले प्राप्ते आदित्यमविभकं ब्रह्मणे प्रयच्छति ॥ नं चत्वार आर्षेयाः प्राञ्जन्ति । ४ । तं ततो विभज्य भयन्ति चवार इति वचनात् । ब्रह्मायचैव भक्ष- यति न तु मंस्थिते ॥