पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ये star | यं कामयेत पापोवान्स्यादिति तस्यैकमेकमेतानि हवधि निवैयेत् । न बतीयान्न पापीयानिति तस्व सार्क सर्वारिण। यं कामयेतोत्तर वसीयाञ्छ्यान्स्यादिति तस्यामये पवमानाय निरुप्य पावकशुचिभ्यां समान- बर्हिषी निर्वयेत् । ७ । अपूर्वयोः कल्पयोर्निन्दोmरविधिप्रशंसाची व तु पूर्वनिहत्यथी । तयेोपण्यनन्तरमेव विदितवादतम्बर मी कन्या विकल्पते । समा refeat Sirted इत्यर्थः । शतमानं हिरण्यं दक्षिणा |८| यो नामानि यत्व तच्छ्रुतमानम् ॥ पूर्वयोईविषोई चिंशन्माने उत्तरमिंथत्वारिंशन्मा- aar नावातन्त्राणि तदैव विभव्य ददाति । यदाप्यामेथेन समान- तन्त्राणि तदापि ममुखयः शनमानस्य । तत्र व लिङ्गं बायः स्यामा के मुष्करो दक्षिकेत्यादि । येन हिरण्यं ममते तेन मीत्वा ददाति । १० येन धनमानादिन हिरण्यं मिमते वणिज: परिछिन्दति देन मौला ददाति । एतेन मानपरिमाणमपि वणिकप्रतिनुसारीति