पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्र। पवमानहवींषि सद्यो निर्बयेत् | १ | पवमानवौषि नाम जोयनन्तरं वक्ष्यमाणानि तानि मद्यः समाने उनि यतिमाधानं तमित्रेद निर्वपेत् || ५. २१.६३ दादशाहे आहे त्यहे चतुरहे मासे मास्कृती संवत्सरे वा | २ | सर्वचातीत इति शेषः | हादशसु व्युष्टास्वित्येव बौधायमः ॥ न सोमनायथ्यमाणः पुरा संवत्सरानिर्वयेत् | are maratमपूर्वआधान इत्यर्थः ॥ निर्वयेदियेके | ४ | यदि निर्ववेदमये पवमानायामये पावकायामये शुचय इति तिस आज्याहुती: सोमदेवताभ्यो वा हुत्वा निर्वपेत् | ५ | यदापि सोमदेवताभ्यस्तदापि तिस शवाज्याडतयस्तिस्सृभ्यः स्वमदेव- ताभ्यो होतव्याः तासा मेवावानात् || समानतन्त्राणि नानारत्राणि वामेयेन वा समान- तन्त्राणि | ६ |