पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम आपस्तम्बीये थे। १५. २०.१६. येषां प्रश्न पुष्टि भूयस कामयेत तेषां वयसाम् ११५ । एकायनप्रभृत्वा पञ्चदायनेभ्यो वयांसोति वश्यति। यद्धयोऽवस्थानां पशूनां वृद्धिभिच्चे नदवस्येषु वयःसु षडाद्या गावो देवा इत्यर्थः ॥ दित्यौहों दयादित्यवाएं च मुष्करम् | १६ | दियोदो द्विवर्षी तथा दित्यवाट् | सुष्करः साण्डः | तोच देथेषु वयःसन्तभव्याक्त्यिर्थः । अधिकावेतो नित्यो च षडादिकत्येम्वित्येक ॥ वर्धमानां दक्षिणां ददाति । १७ । स्वीपि दक्षिण वर्धमानेव दातव्या न चौयमाणा ॥ यद्यनाब्यो मोनादधीत काममेवैकां गाँ दद्यात्मा गवां प्रत्याखायो भवतीति विज्ञायते । १८ । } व प्रत्याare इति वचनात् गोरन्यसवें दातव्यम् । अञ्जदक्षिणाय न निवर्तन्ते असमानकालवादममानार्थत्वाच | बौधायतेन तत्रानुग्रह उक्त प्रसिद्धा अम्बाधेयदक्षिणा ददाति तानाधिगच्छेत् वासांखेता- वन्ति मन्थावीदनानावतो दद्यादिति || सिद्धमिटि: संतिते । १८ । यथा प्रकृती सिद्धं तथा समाप्यत इत्यर्थः ॥ eft fart afset |