पृष्ठम्:आपस्तम्ब-श्रौतसूत्रम्(प्रथमोभागः) Apastamba Srauta Sutram.pdf/२९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आसाम्बी में श्रौतसूत्रे वासो मिथुना गावै। नवं च रथं ददाति। तानि साधारणानि सर्वेषाम् । ११ । 3 आवादशभ्य ददातीत्यु काममूर्ख देवर- मितस्यावरुड्या इति विज्ञायते । १२ । शता दक्षिण दवा भूयमावतोगी ददाति यावतीभिः पूर्वी द पूर्वका पुनराह्मणं काममूर्ध्वं देवमिति । एतदुक्रं भवति दाद तावदेता नियताः तत ऊर्ध्वमपि शक्तियोः सत्योर्यथाकालं ददातोति ॥ श्रहेति विज्ञायत इति चोभयवचनमादरायें भवति हेति वा पदच्छेदः ॥ ऊर्ध्वमादिष्टदक्षिणभ्यो वदति षड् देया द्वादश देयाश्चतुर्विंशतिदेया इति । १३ । शताश्च दक्षिणा देवा इति वदति ब्राह्मणम् । ताथ द्वादशभ्य श्रा- दिक्षिा अधिका नित्याः न च ताभिर्व्यतिकर्यन्ते न च ता भिर्विकल्पन्स इत्यर्थः । केचित्तु सूचकृत विपरीत मन्यन्त इति तन्निरासाथी श्रुतिव्याख्या । काममूर्ध्वं देयमित्यनियमे प्राप्ते चढादि- संख्याfranः ख्याप्यत इत्येके || का विकल्प। १४ । 'ताखेता संख्या मियो विकल्यन्तै समुचये षडादिसंख्या विलयप्रमात् द्वाचवारिया इति वक्रव्यवाच !